Getting My bhairav kavach To Work

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

ಮಂತ್ರೇಣ ಮ್ರಿಯತೇ ಯೋಗೀ ಕವಚಂ ಯನ್ನ ರಕ್ಷಿತಃ



संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

ನೇತ್ರೇ ಚ ಭೂತಹನನಃ ಸಾರಮೇಯಾನುಗೋ ಭ್ರುವೌ



श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु click here कुरु बटुकाय ह्रीम् ॥

वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥

राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा ।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

Report this wiki page